| Singular | Dual | Plural |
Nominative |
नवशक्तिः
navaśaktiḥ
|
नवशक्ती
navaśaktī
|
नवशक्तयः
navaśaktayaḥ
|
Vocative |
नवशक्ते
navaśakte
|
नवशक्ती
navaśaktī
|
नवशक्तयः
navaśaktayaḥ
|
Accusative |
नवशक्तिम्
navaśaktim
|
नवशक्ती
navaśaktī
|
नवशक्तीन्
navaśaktīn
|
Instrumental |
नवशक्तिना
navaśaktinā
|
नवशक्तिभ्याम्
navaśaktibhyām
|
नवशक्तिभिः
navaśaktibhiḥ
|
Dative |
नवशक्तये
navaśaktaye
|
नवशक्तिभ्याम्
navaśaktibhyām
|
नवशक्तिभ्यः
navaśaktibhyaḥ
|
Ablative |
नवशक्तेः
navaśakteḥ
|
नवशक्तिभ्याम्
navaśaktibhyām
|
नवशक्तिभ्यः
navaśaktibhyaḥ
|
Genitive |
नवशक्तेः
navaśakteḥ
|
नवशक्त्योः
navaśaktyoḥ
|
नवशक्तीनाम्
navaśaktīnām
|
Locative |
नवशक्तौ
navaśaktau
|
नवशक्त्योः
navaśaktyoḥ
|
नवशक्तिषु
navaśaktiṣu
|