Sanskrit tools

Sanskrit declension


Declension of नवशततम navaśatatama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवशततमः navaśatatamaḥ
नवशततमौ navaśatatamau
नवशततमाः navaśatatamāḥ
Vocative नवशततम navaśatatama
नवशततमौ navaśatatamau
नवशततमाः navaśatatamāḥ
Accusative नवशततमम् navaśatatamam
नवशततमौ navaśatatamau
नवशततमान् navaśatatamān
Instrumental नवशततमेन navaśatatamena
नवशततमाभ्याम् navaśatatamābhyām
नवशततमैः navaśatatamaiḥ
Dative नवशततमाय navaśatatamāya
नवशततमाभ्याम् navaśatatamābhyām
नवशततमेभ्यः navaśatatamebhyaḥ
Ablative नवशततमात् navaśatatamāt
नवशततमाभ्याम् navaśatatamābhyām
नवशततमेभ्यः navaśatatamebhyaḥ
Genitive नवशततमस्य navaśatatamasya
नवशततमयोः navaśatatamayoḥ
नवशततमानाम् navaśatatamānām
Locative नवशततमे navaśatatame
नवशततमयोः navaśatatamayoḥ
नवशततमेषु navaśatatameṣu