| Singular | Dual | Plural |
Nominative |
नवशततमम्
navaśatatamam
|
नवशततमे
navaśatatame
|
नवशततमानि
navaśatatamāni
|
Vocative |
नवशततम
navaśatatama
|
नवशततमे
navaśatatame
|
नवशततमानि
navaśatatamāni
|
Accusative |
नवशततमम्
navaśatatamam
|
नवशततमे
navaśatatame
|
नवशततमानि
navaśatatamāni
|
Instrumental |
नवशततमेन
navaśatatamena
|
नवशततमाभ्याम्
navaśatatamābhyām
|
नवशततमैः
navaśatatamaiḥ
|
Dative |
नवशततमाय
navaśatatamāya
|
नवशततमाभ्याम्
navaśatatamābhyām
|
नवशततमेभ्यः
navaśatatamebhyaḥ
|
Ablative |
नवशततमात्
navaśatatamāt
|
नवशततमाभ्याम्
navaśatatamābhyām
|
नवशततमेभ्यः
navaśatatamebhyaḥ
|
Genitive |
नवशततमस्य
navaśatatamasya
|
नवशततमयोः
navaśatatamayoḥ
|
नवशततमानाम्
navaśatatamānām
|
Locative |
नवशततमे
navaśatatame
|
नवशततमयोः
navaśatatamayoḥ
|
नवशततमेषु
navaśatatameṣu
|