Sanskrit tools

Sanskrit declension


Declension of नवषट्क navaṣaṭka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवषट्कः navaṣaṭkaḥ
नवषट्कौ navaṣaṭkau
नवषट्काः navaṣaṭkāḥ
Vocative नवषट्क navaṣaṭka
नवषट्कौ navaṣaṭkau
नवषट्काः navaṣaṭkāḥ
Accusative नवषट्कम् navaṣaṭkam
नवषट्कौ navaṣaṭkau
नवषट्कान् navaṣaṭkān
Instrumental नवषट्केन navaṣaṭkena
नवषट्काभ्याम् navaṣaṭkābhyām
नवषट्कैः navaṣaṭkaiḥ
Dative नवषट्काय navaṣaṭkāya
नवषट्काभ्याम् navaṣaṭkābhyām
नवषट्केभ्यः navaṣaṭkebhyaḥ
Ablative नवषट्कात् navaṣaṭkāt
नवषट्काभ्याम् navaṣaṭkābhyām
नवषट्केभ्यः navaṣaṭkebhyaḥ
Genitive नवषट्कस्य navaṣaṭkasya
नवषट्कयोः navaṣaṭkayoḥ
नवषट्कानाम् navaṣaṭkānām
Locative नवषट्के navaṣaṭke
नवषट्कयोः navaṣaṭkayoḥ
नवषट्केषु navaṣaṭkeṣu