| Singular | Dual | Plural |
Nominative |
नवषट्कः
navaṣaṭkaḥ
|
नवषट्कौ
navaṣaṭkau
|
नवषट्काः
navaṣaṭkāḥ
|
Vocative |
नवषट्क
navaṣaṭka
|
नवषट्कौ
navaṣaṭkau
|
नवषट्काः
navaṣaṭkāḥ
|
Accusative |
नवषट्कम्
navaṣaṭkam
|
नवषट्कौ
navaṣaṭkau
|
नवषट्कान्
navaṣaṭkān
|
Instrumental |
नवषट्केन
navaṣaṭkena
|
नवषट्काभ्याम्
navaṣaṭkābhyām
|
नवषट्कैः
navaṣaṭkaiḥ
|
Dative |
नवषट्काय
navaṣaṭkāya
|
नवषट्काभ्याम्
navaṣaṭkābhyām
|
नवषट्केभ्यः
navaṣaṭkebhyaḥ
|
Ablative |
नवषट्कात्
navaṣaṭkāt
|
नवषट्काभ्याम्
navaṣaṭkābhyām
|
नवषट्केभ्यः
navaṣaṭkebhyaḥ
|
Genitive |
नवषट्कस्य
navaṣaṭkasya
|
नवषट्कयोः
navaṣaṭkayoḥ
|
नवषट्कानाम्
navaṣaṭkānām
|
Locative |
नवषट्के
navaṣaṭke
|
नवषट्कयोः
navaṣaṭkayoḥ
|
नवषट्केषु
navaṣaṭkeṣu
|