| Singular | Dual | Plural |
Nominative |
नवषष्टितमः
navaṣaṣṭitamaḥ
|
नवषष्टितमौ
navaṣaṣṭitamau
|
नवषष्टितमाः
navaṣaṣṭitamāḥ
|
Vocative |
नवषष्टितम
navaṣaṣṭitama
|
नवषष्टितमौ
navaṣaṣṭitamau
|
नवषष्टितमाः
navaṣaṣṭitamāḥ
|
Accusative |
नवषष्टितमम्
navaṣaṣṭitamam
|
नवषष्टितमौ
navaṣaṣṭitamau
|
नवषष्टितमान्
navaṣaṣṭitamān
|
Instrumental |
नवषष्टितमेन
navaṣaṣṭitamena
|
नवषष्टितमाभ्याम्
navaṣaṣṭitamābhyām
|
नवषष्टितमैः
navaṣaṣṭitamaiḥ
|
Dative |
नवषष्टितमाय
navaṣaṣṭitamāya
|
नवषष्टितमाभ्याम्
navaṣaṣṭitamābhyām
|
नवषष्टितमेभ्यः
navaṣaṣṭitamebhyaḥ
|
Ablative |
नवषष्टितमात्
navaṣaṣṭitamāt
|
नवषष्टितमाभ्याम्
navaṣaṣṭitamābhyām
|
नवषष्टितमेभ्यः
navaṣaṣṭitamebhyaḥ
|
Genitive |
नवषष्टितमस्य
navaṣaṣṭitamasya
|
नवषष्टितमयोः
navaṣaṣṭitamayoḥ
|
नवषष्टितमानाम्
navaṣaṣṭitamānām
|
Locative |
नवषष्टितमे
navaṣaṣṭitame
|
नवषष्टितमयोः
navaṣaṣṭitamayoḥ
|
नवषष्टितमेषु
navaṣaṣṭitameṣu
|