Sanskrit tools

Sanskrit declension


Declension of नवसाहस्र navasāhasra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवसाहस्रः navasāhasraḥ
नवसाहस्रौ navasāhasrau
नवसाहस्राः navasāhasrāḥ
Vocative नवसाहस्र navasāhasra
नवसाहस्रौ navasāhasrau
नवसाहस्राः navasāhasrāḥ
Accusative नवसाहस्रम् navasāhasram
नवसाहस्रौ navasāhasrau
नवसाहस्रान् navasāhasrān
Instrumental नवसाहस्रेण navasāhasreṇa
नवसाहस्राभ्याम् navasāhasrābhyām
नवसाहस्रैः navasāhasraiḥ
Dative नवसाहस्राय navasāhasrāya
नवसाहस्राभ्याम् navasāhasrābhyām
नवसाहस्रेभ्यः navasāhasrebhyaḥ
Ablative नवसाहस्रात् navasāhasrāt
नवसाहस्राभ्याम् navasāhasrābhyām
नवसाहस्रेभ्यः navasāhasrebhyaḥ
Genitive नवसाहस्रस्य navasāhasrasya
नवसाहस्रयोः navasāhasrayoḥ
नवसाहस्राणाम् navasāhasrāṇām
Locative नवसाहस्रे navasāhasre
नवसाहस्रयोः navasāhasrayoḥ
नवसाहस्रेषु navasāhasreṣu