| Singular | Dual | Plural |
Nominative |
नवसाहस्रम्
navasāhasram
|
नवसाहस्रे
navasāhasre
|
नवसाहस्राणि
navasāhasrāṇi
|
Vocative |
नवसाहस्र
navasāhasra
|
नवसाहस्रे
navasāhasre
|
नवसाहस्राणि
navasāhasrāṇi
|
Accusative |
नवसाहस्रम्
navasāhasram
|
नवसाहस्रे
navasāhasre
|
नवसाहस्राणि
navasāhasrāṇi
|
Instrumental |
नवसाहस्रेण
navasāhasreṇa
|
नवसाहस्राभ्याम्
navasāhasrābhyām
|
नवसाहस्रैः
navasāhasraiḥ
|
Dative |
नवसाहस्राय
navasāhasrāya
|
नवसाहस्राभ्याम्
navasāhasrābhyām
|
नवसाहस्रेभ्यः
navasāhasrebhyaḥ
|
Ablative |
नवसाहस्रात्
navasāhasrāt
|
नवसाहस्राभ्याम्
navasāhasrābhyām
|
नवसाहस्रेभ्यः
navasāhasrebhyaḥ
|
Genitive |
नवसाहस्रस्य
navasāhasrasya
|
नवसाहस्रयोः
navasāhasrayoḥ
|
नवसाहस्राणाम्
navasāhasrāṇām
|
Locative |
नवसाहस्रे
navasāhasre
|
नवसाहस्रयोः
navasāhasrayoḥ
|
नवसाहस्रेषु
navasāhasreṣu
|