Sanskrit tools

Sanskrit declension


Declension of नवाक्षर navākṣara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवाक्षरः navākṣaraḥ
नवाक्षरौ navākṣarau
नवाक्षराः navākṣarāḥ
Vocative नवाक्षर navākṣara
नवाक्षरौ navākṣarau
नवाक्षराः navākṣarāḥ
Accusative नवाक्षरम् navākṣaram
नवाक्षरौ navākṣarau
नवाक्षरान् navākṣarān
Instrumental नवाक्षरेण navākṣareṇa
नवाक्षराभ्याम् navākṣarābhyām
नवाक्षरैः navākṣaraiḥ
Dative नवाक्षराय navākṣarāya
नवाक्षराभ्याम् navākṣarābhyām
नवाक्षरेभ्यः navākṣarebhyaḥ
Ablative नवाक्षरात् navākṣarāt
नवाक्षराभ्याम् navākṣarābhyām
नवाक्षरेभ्यः navākṣarebhyaḥ
Genitive नवाक्षरस्य navākṣarasya
नवाक्षरयोः navākṣarayoḥ
नवाक्षराणाम् navākṣarāṇām
Locative नवाक्षरे navākṣare
नवाक्षरयोः navākṣarayoḥ
नवाक्षरेषु navākṣareṣu