| Singular | Dual | Plural |
Nominative |
नवाक्षरीकल्पः
navākṣarīkalpaḥ
|
नवाक्षरीकल्पौ
navākṣarīkalpau
|
नवाक्षरीकल्पाः
navākṣarīkalpāḥ
|
Vocative |
नवाक्षरीकल्प
navākṣarīkalpa
|
नवाक्षरीकल्पौ
navākṣarīkalpau
|
नवाक्षरीकल्पाः
navākṣarīkalpāḥ
|
Accusative |
नवाक्षरीकल्पम्
navākṣarīkalpam
|
नवाक्षरीकल्पौ
navākṣarīkalpau
|
नवाक्षरीकल्पान्
navākṣarīkalpān
|
Instrumental |
नवाक्षरीकल्पेन
navākṣarīkalpena
|
नवाक्षरीकल्पाभ्याम्
navākṣarīkalpābhyām
|
नवाक्षरीकल्पैः
navākṣarīkalpaiḥ
|
Dative |
नवाक्षरीकल्पाय
navākṣarīkalpāya
|
नवाक्षरीकल्पाभ्याम्
navākṣarīkalpābhyām
|
नवाक्षरीकल्पेभ्यः
navākṣarīkalpebhyaḥ
|
Ablative |
नवाक्षरीकल्पात्
navākṣarīkalpāt
|
नवाक्षरीकल्पाभ्याम्
navākṣarīkalpābhyām
|
नवाक्षरीकल्पेभ्यः
navākṣarīkalpebhyaḥ
|
Genitive |
नवाक्षरीकल्पस्य
navākṣarīkalpasya
|
नवाक्षरीकल्पयोः
navākṣarīkalpayoḥ
|
नवाक्षरीकल्पानाम्
navākṣarīkalpānām
|
Locative |
नवाक्षरीकल्पे
navākṣarīkalpe
|
नवाक्षरीकल्पयोः
navākṣarīkalpayoḥ
|
नवाक्षरीकल्पेषु
navākṣarīkalpeṣu
|