Sanskrit tools

Sanskrit declension


Declension of नवाक्षरीकल्प navākṣarīkalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवाक्षरीकल्पः navākṣarīkalpaḥ
नवाक्षरीकल्पौ navākṣarīkalpau
नवाक्षरीकल्पाः navākṣarīkalpāḥ
Vocative नवाक्षरीकल्प navākṣarīkalpa
नवाक्षरीकल्पौ navākṣarīkalpau
नवाक्षरीकल्पाः navākṣarīkalpāḥ
Accusative नवाक्षरीकल्पम् navākṣarīkalpam
नवाक्षरीकल्पौ navākṣarīkalpau
नवाक्षरीकल्पान् navākṣarīkalpān
Instrumental नवाक्षरीकल्पेन navākṣarīkalpena
नवाक्षरीकल्पाभ्याम् navākṣarīkalpābhyām
नवाक्षरीकल्पैः navākṣarīkalpaiḥ
Dative नवाक्षरीकल्पाय navākṣarīkalpāya
नवाक्षरीकल्पाभ्याम् navākṣarīkalpābhyām
नवाक्षरीकल्पेभ्यः navākṣarīkalpebhyaḥ
Ablative नवाक्षरीकल्पात् navākṣarīkalpāt
नवाक्षरीकल्पाभ्याम् navākṣarīkalpābhyām
नवाक्षरीकल्पेभ्यः navākṣarīkalpebhyaḥ
Genitive नवाक्षरीकल्पस्य navākṣarīkalpasya
नवाक्षरीकल्पयोः navākṣarīkalpayoḥ
नवाक्षरीकल्पानाम् navākṣarīkalpānām
Locative नवाक्षरीकल्पे navākṣarīkalpe
नवाक्षरीकल्पयोः navākṣarīkalpayoḥ
नवाक्षरीकल्पेषु navākṣarīkalpeṣu