Sanskrit tools

Sanskrit declension


Declension of नवात्मका navātmakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवात्मका navātmakā
नवात्मके navātmake
नवात्मकाः navātmakāḥ
Vocative नवात्मके navātmake
नवात्मके navātmake
नवात्मकाः navātmakāḥ
Accusative नवात्मकाम् navātmakām
नवात्मके navātmake
नवात्मकाः navātmakāḥ
Instrumental नवात्मकया navātmakayā
नवात्मकाभ्याम् navātmakābhyām
नवात्मकाभिः navātmakābhiḥ
Dative नवात्मकायै navātmakāyai
नवात्मकाभ्याम् navātmakābhyām
नवात्मकाभ्यः navātmakābhyaḥ
Ablative नवात्मकायाः navātmakāyāḥ
नवात्मकाभ्याम् navātmakābhyām
नवात्मकाभ्यः navātmakābhyaḥ
Genitive नवात्मकायाः navātmakāyāḥ
नवात्मकयोः navātmakayoḥ
नवात्मकानाम् navātmakānām
Locative नवात्मकायाम् navātmakāyām
नवात्मकयोः navātmakayoḥ
नवात्मकासु navātmakāsu