Sanskrit tools

Sanskrit declension


Declension of नवायस navāyasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवायसम् navāyasam
नवायसे navāyase
नवायसानि navāyasāni
Vocative नवायस navāyasa
नवायसे navāyase
नवायसानि navāyasāni
Accusative नवायसम् navāyasam
नवायसे navāyase
नवायसानि navāyasāni
Instrumental नवायसेन navāyasena
नवायसाभ्याम् navāyasābhyām
नवायसैः navāyasaiḥ
Dative नवायसाय navāyasāya
नवायसाभ्याम् navāyasābhyām
नवायसेभ्यः navāyasebhyaḥ
Ablative नवायसात् navāyasāt
नवायसाभ्याम् navāyasābhyām
नवायसेभ्यः navāyasebhyaḥ
Genitive नवायसस्य navāyasasya
नवायसयोः navāyasayoḥ
नवायसानाम् navāyasānām
Locative नवायसे navāyase
नवायसयोः navāyasayoḥ
नवायसेषु navāyaseṣu