| Singular | Dual | Plural |
Nominative |
नवाशीतितमः
navāśītitamaḥ
|
नवाशीतितमौ
navāśītitamau
|
नवाशीतितमाः
navāśītitamāḥ
|
Vocative |
नवाशीतितम
navāśītitama
|
नवाशीतितमौ
navāśītitamau
|
नवाशीतितमाः
navāśītitamāḥ
|
Accusative |
नवाशीतितमम्
navāśītitamam
|
नवाशीतितमौ
navāśītitamau
|
नवाशीतितमान्
navāśītitamān
|
Instrumental |
नवाशीतितमेन
navāśītitamena
|
नवाशीतितमाभ्याम्
navāśītitamābhyām
|
नवाशीतितमैः
navāśītitamaiḥ
|
Dative |
नवाशीतितमाय
navāśītitamāya
|
नवाशीतितमाभ्याम्
navāśītitamābhyām
|
नवाशीतितमेभ्यः
navāśītitamebhyaḥ
|
Ablative |
नवाशीतितमात्
navāśītitamāt
|
नवाशीतितमाभ्याम्
navāśītitamābhyām
|
नवाशीतितमेभ्यः
navāśītitamebhyaḥ
|
Genitive |
नवाशीतितमस्य
navāśītitamasya
|
नवाशीतितमयोः
navāśītitamayoḥ
|
नवाशीतितमानाम्
navāśītitamānām
|
Locative |
नवाशीतितमे
navāśītitame
|
नवाशीतितमयोः
navāśītitamayoḥ
|
नवाशीतितमेषु
navāśītitameṣu
|