Sanskrit tools

Sanskrit declension


Declension of नवाश्रकुण्ड navāśrakuṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवाश्रकुण्डम् navāśrakuṇḍam
नवाश्रकुण्डे navāśrakuṇḍe
नवाश्रकुण्डानि navāśrakuṇḍāni
Vocative नवाश्रकुण्ड navāśrakuṇḍa
नवाश्रकुण्डे navāśrakuṇḍe
नवाश्रकुण्डानि navāśrakuṇḍāni
Accusative नवाश्रकुण्डम् navāśrakuṇḍam
नवाश्रकुण्डे navāśrakuṇḍe
नवाश्रकुण्डानि navāśrakuṇḍāni
Instrumental नवाश्रकुण्डेन navāśrakuṇḍena
नवाश्रकुण्डाभ्याम् navāśrakuṇḍābhyām
नवाश्रकुण्डैः navāśrakuṇḍaiḥ
Dative नवाश्रकुण्डाय navāśrakuṇḍāya
नवाश्रकुण्डाभ्याम् navāśrakuṇḍābhyām
नवाश्रकुण्डेभ्यः navāśrakuṇḍebhyaḥ
Ablative नवाश्रकुण्डात् navāśrakuṇḍāt
नवाश्रकुण्डाभ्याम् navāśrakuṇḍābhyām
नवाश्रकुण्डेभ्यः navāśrakuṇḍebhyaḥ
Genitive नवाश्रकुण्डस्य navāśrakuṇḍasya
नवाश्रकुण्डयोः navāśrakuṇḍayoḥ
नवाश्रकुण्डानाम् navāśrakuṇḍānām
Locative नवाश्रकुण्डे navāśrakuṇḍe
नवाश्रकुण्डयोः navāśrakuṇḍayoḥ
नवाश्रकुण्डेषु navāśrakuṇḍeṣu