Sanskrit tools

Sanskrit declension


Declension of नवत navata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतः navataḥ
नवतौ navatau
नवताः navatāḥ
Vocative नवत navata
नवतौ navatau
नवताः navatāḥ
Accusative नवतम् navatam
नवतौ navatau
नवतान् navatān
Instrumental नवतेन navatena
नवताभ्याम् navatābhyām
नवतैः navataiḥ
Dative नवताय navatāya
नवताभ्याम् navatābhyām
नवतेभ्यः navatebhyaḥ
Ablative नवतात् navatāt
नवताभ्याम् navatābhyām
नवतेभ्यः navatebhyaḥ
Genitive नवतस्य navatasya
नवतयोः navatayoḥ
नवतानाम् navatānām
Locative नवते navate
नवतयोः navatayoḥ
नवतेषु navateṣu