Singular | Dual | Plural | |
Nominative |
नवतम्
navatam |
नवते
navate |
नवतानि
navatāni |
Vocative |
नवत
navata |
नवते
navate |
नवतानि
navatāni |
Accusative |
नवतम्
navatam |
नवते
navate |
नवतानि
navatāni |
Instrumental |
नवतेन
navatena |
नवताभ्याम्
navatābhyām |
नवतैः
navataiḥ |
Dative |
नवताय
navatāya |
नवताभ्याम्
navatābhyām |
नवतेभ्यः
navatebhyaḥ |
Ablative |
नवतात्
navatāt |
नवताभ्याम्
navatābhyām |
नवतेभ्यः
navatebhyaḥ |
Genitive |
नवतस्य
navatasya |
नवतयोः
navatayoḥ |
नवतानाम्
navatānām |
Locative |
नवते
navate |
नवतयोः
navatayoḥ |
नवतेषु
navateṣu |