Sanskrit tools

Sanskrit declension


Declension of नवत navata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतम् navatam
नवते navate
नवतानि navatāni
Vocative नवत navata
नवते navate
नवतानि navatāni
Accusative नवतम् navatam
नवते navate
नवतानि navatāni
Instrumental नवतेन navatena
नवताभ्याम् navatābhyām
नवतैः navataiḥ
Dative नवताय navatāya
नवताभ्याम् navatābhyām
नवतेभ्यः navatebhyaḥ
Ablative नवतात् navatāt
नवताभ्याम् navatābhyām
नवतेभ्यः navatebhyaḥ
Genitive नवतस्य navatasya
नवतयोः navatayoḥ
नवतानाम् navatānām
Locative नवते navate
नवतयोः navatayoḥ
नवतेषु navateṣu