| Singular | Dual | Plural |
Nominative |
नवतितमः
navatitamaḥ
|
नवतितमौ
navatitamau
|
नवतितमाः
navatitamāḥ
|
Vocative |
नवतितम
navatitama
|
नवतितमौ
navatitamau
|
नवतितमाः
navatitamāḥ
|
Accusative |
नवतितमम्
navatitamam
|
नवतितमौ
navatitamau
|
नवतितमान्
navatitamān
|
Instrumental |
नवतितमेन
navatitamena
|
नवतितमाभ्याम्
navatitamābhyām
|
नवतितमैः
navatitamaiḥ
|
Dative |
नवतितमाय
navatitamāya
|
नवतितमाभ्याम्
navatitamābhyām
|
नवतितमेभ्यः
navatitamebhyaḥ
|
Ablative |
नवतितमात्
navatitamāt
|
नवतितमाभ्याम्
navatitamābhyām
|
नवतितमेभ्यः
navatitamebhyaḥ
|
Genitive |
नवतितमस्य
navatitamasya
|
नवतितमयोः
navatitamayoḥ
|
नवतितमानाम्
navatitamānām
|
Locative |
नवतितमे
navatitame
|
नवतितमयोः
navatitamayoḥ
|
नवतितमेषु
navatitameṣu
|