| Singular | Dual | Plural |
Nominative |
नवतिप्रक्रमा
navatiprakramā
|
नवतिप्रक्रमे
navatiprakrame
|
नवतिप्रक्रमाः
navatiprakramāḥ
|
Vocative |
नवतिप्रक्रमे
navatiprakrame
|
नवतिप्रक्रमे
navatiprakrame
|
नवतिप्रक्रमाः
navatiprakramāḥ
|
Accusative |
नवतिप्रक्रमाम्
navatiprakramām
|
नवतिप्रक्रमे
navatiprakrame
|
नवतिप्रक्रमाः
navatiprakramāḥ
|
Instrumental |
नवतिप्रक्रमया
navatiprakramayā
|
नवतिप्रक्रमाभ्याम्
navatiprakramābhyām
|
नवतिप्रक्रमाभिः
navatiprakramābhiḥ
|
Dative |
नवतिप्रक्रमायै
navatiprakramāyai
|
नवतिप्रक्रमाभ्याम्
navatiprakramābhyām
|
नवतिप्रक्रमाभ्यः
navatiprakramābhyaḥ
|
Ablative |
नवतिप्रक्रमायाः
navatiprakramāyāḥ
|
नवतिप्रक्रमाभ्याम्
navatiprakramābhyām
|
नवतिप्रक्रमाभ्यः
navatiprakramābhyaḥ
|
Genitive |
नवतिप्रक्रमायाः
navatiprakramāyāḥ
|
नवतिप्रक्रमयोः
navatiprakramayoḥ
|
नवतिप्रक्रमाणाम्
navatiprakramāṇām
|
Locative |
नवतिप्रक्रमायाम्
navatiprakramāyām
|
नवतिप्रक्रमयोः
navatiprakramayoḥ
|
नवतिप्रक्रमासु
navatiprakramāsu
|