Sanskrit tools

Sanskrit declension


Declension of नवतिप्रक्रमा navatiprakramā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतिप्रक्रमा navatiprakramā
नवतिप्रक्रमे navatiprakrame
नवतिप्रक्रमाः navatiprakramāḥ
Vocative नवतिप्रक्रमे navatiprakrame
नवतिप्रक्रमे navatiprakrame
नवतिप्रक्रमाः navatiprakramāḥ
Accusative नवतिप्रक्रमाम् navatiprakramām
नवतिप्रक्रमे navatiprakrame
नवतिप्रक्रमाः navatiprakramāḥ
Instrumental नवतिप्रक्रमया navatiprakramayā
नवतिप्रक्रमाभ्याम् navatiprakramābhyām
नवतिप्रक्रमाभिः navatiprakramābhiḥ
Dative नवतिप्रक्रमायै navatiprakramāyai
नवतिप्रक्रमाभ्याम् navatiprakramābhyām
नवतिप्रक्रमाभ्यः navatiprakramābhyaḥ
Ablative नवतिप्रक्रमायाः navatiprakramāyāḥ
नवतिप्रक्रमाभ्याम् navatiprakramābhyām
नवतिप्रक्रमाभ्यः navatiprakramābhyaḥ
Genitive नवतिप्रक्रमायाः navatiprakramāyāḥ
नवतिप्रक्रमयोः navatiprakramayoḥ
नवतिप्रक्रमाणाम् navatiprakramāṇām
Locative नवतिप्रक्रमायाम् navatiprakramāyām
नवतिप्रक्रमयोः navatiprakramayoḥ
नवतिप्रक्रमासु navatiprakramāsu