Singular | Dual | Plural | |
Nominative |
नवरः
navaraḥ |
नवरौ
navarau |
नवराः
navarāḥ |
Vocative |
नवर
navara |
नवरौ
navarau |
नवराः
navarāḥ |
Accusative |
नवरम्
navaram |
नवरौ
navarau |
नवरान्
navarān |
Instrumental |
नवरेण
navareṇa |
नवराभ्याम्
navarābhyām |
नवरैः
navaraiḥ |
Dative |
नवराय
navarāya |
नवराभ्याम्
navarābhyām |
नवरेभ्यः
navarebhyaḥ |
Ablative |
नवरात्
navarāt |
नवराभ्याम्
navarābhyām |
नवरेभ्यः
navarebhyaḥ |
Genitive |
नवरस्य
navarasya |
नवरयोः
navarayoḥ |
नवराणाम्
navarāṇām |
Locative |
नवरे
navare |
नवरयोः
navarayoḥ |
नवरेषु
navareṣu |