Sanskrit tools

Sanskrit declension


Declension of नवरसौन्दर्यभट्ट navarasaundaryabhaṭṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवरसौन्दर्यभट्टः navarasaundaryabhaṭṭaḥ
नवरसौन्दर्यभट्टौ navarasaundaryabhaṭṭau
नवरसौन्दर्यभट्टाः navarasaundaryabhaṭṭāḥ
Vocative नवरसौन्दर्यभट्ट navarasaundaryabhaṭṭa
नवरसौन्दर्यभट्टौ navarasaundaryabhaṭṭau
नवरसौन्दर्यभट्टाः navarasaundaryabhaṭṭāḥ
Accusative नवरसौन्दर्यभट्टम् navarasaundaryabhaṭṭam
नवरसौन्दर्यभट्टौ navarasaundaryabhaṭṭau
नवरसौन्दर्यभट्टान् navarasaundaryabhaṭṭān
Instrumental नवरसौन्दर्यभट्टेन navarasaundaryabhaṭṭena
नवरसौन्दर्यभट्टाभ्याम् navarasaundaryabhaṭṭābhyām
नवरसौन्दर्यभट्टैः navarasaundaryabhaṭṭaiḥ
Dative नवरसौन्दर्यभट्टाय navarasaundaryabhaṭṭāya
नवरसौन्दर्यभट्टाभ्याम् navarasaundaryabhaṭṭābhyām
नवरसौन्दर्यभट्टेभ्यः navarasaundaryabhaṭṭebhyaḥ
Ablative नवरसौन्दर्यभट्टात् navarasaundaryabhaṭṭāt
नवरसौन्दर्यभट्टाभ्याम् navarasaundaryabhaṭṭābhyām
नवरसौन्दर्यभट्टेभ्यः navarasaundaryabhaṭṭebhyaḥ
Genitive नवरसौन्दर्यभट्टस्य navarasaundaryabhaṭṭasya
नवरसौन्दर्यभट्टयोः navarasaundaryabhaṭṭayoḥ
नवरसौन्दर्यभट्टानाम् navarasaundaryabhaṭṭānām
Locative नवरसौन्दर्यभट्टे navarasaundaryabhaṭṭe
नवरसौन्दर्यभट्टयोः navarasaundaryabhaṭṭayoḥ
नवरसौन्दर्यभट्टेषु navarasaundaryabhaṭṭeṣu