Sanskrit tools

Sanskrit declension


Declension of नवेदा navedā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवेदा navedā
नवेदे navede
नवेदाः navedāḥ
Vocative नवेदे navede
नवेदे navede
नवेदाः navedāḥ
Accusative नवेदाम् navedām
नवेदे navede
नवेदाः navedāḥ
Instrumental नवेदया navedayā
नवेदाभ्याम् navedābhyām
नवेदाभिः navedābhiḥ
Dative नवेदायै navedāyai
नवेदाभ्याम् navedābhyām
नवेदाभ्यः navedābhyaḥ
Ablative नवेदायाः navedāyāḥ
नवेदाभ्याम् navedābhyām
नवेदाभ्यः navedābhyaḥ
Genitive नवेदायाः navedāyāḥ
नवेदयोः navedayoḥ
नवेदानाम् navedānām
Locative नवेदायाम् navedāyām
नवेदयोः navedayoḥ
नवेदासु navedāsu