Singular | Dual | Plural | |
Nominative |
नवेदा
navedā |
नवेदे
navede |
नवेदाः
navedāḥ |
Vocative |
नवेदे
navede |
नवेदे
navede |
नवेदाः
navedāḥ |
Accusative |
नवेदाम्
navedām |
नवेदे
navede |
नवेदाः
navedāḥ |
Instrumental |
नवेदया
navedayā |
नवेदाभ्याम्
navedābhyām |
नवेदाभिः
navedābhiḥ |
Dative |
नवेदायै
navedāyai |
नवेदाभ्याम्
navedābhyām |
नवेदाभ्यः
navedābhyaḥ |
Ablative |
नवेदायाः
navedāyāḥ |
नवेदाभ्याम्
navedābhyām |
नवेदाभ्यः
navedābhyaḥ |
Genitive |
नवेदायाः
navedāyāḥ |
नवेदयोः
navedayoḥ |
नवेदानाम्
navedānām |
Locative |
नवेदायाम्
navedāyām |
नवेदयोः
navedayoḥ |
नवेदासु
navedāsu |