Sanskrit tools

Sanskrit declension


Declension of नागदन्तक nāgadantaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नागदन्तकम् nāgadantakam
नागदन्तके nāgadantake
नागदन्तकानि nāgadantakāni
Vocative नागदन्तक nāgadantaka
नागदन्तके nāgadantake
नागदन्तकानि nāgadantakāni
Accusative नागदन्तकम् nāgadantakam
नागदन्तके nāgadantake
नागदन्तकानि nāgadantakāni
Instrumental नागदन्तकेन nāgadantakena
नागदन्तकाभ्याम् nāgadantakābhyām
नागदन्तकैः nāgadantakaiḥ
Dative नागदन्तकाय nāgadantakāya
नागदन्तकाभ्याम् nāgadantakābhyām
नागदन्तकेभ्यः nāgadantakebhyaḥ
Ablative नागदन्तकात् nāgadantakāt
नागदन्तकाभ्याम् nāgadantakābhyām
नागदन्तकेभ्यः nāgadantakebhyaḥ
Genitive नागदन्तकस्य nāgadantakasya
नागदन्तकयोः nāgadantakayoḥ
नागदन्तकानाम् nāgadantakānām
Locative नागदन्तके nāgadantake
नागदन्तकयोः nāgadantakayoḥ
नागदन्तकेषु nāgadantakeṣu