| Singular | Dual | Plural |
Nominative |
नागपट्टनम्
nāgapaṭṭanam
|
नागपट्टने
nāgapaṭṭane
|
नागपट्टनानि
nāgapaṭṭanāni
|
Vocative |
नागपट्टन
nāgapaṭṭana
|
नागपट्टने
nāgapaṭṭane
|
नागपट्टनानि
nāgapaṭṭanāni
|
Accusative |
नागपट्टनम्
nāgapaṭṭanam
|
नागपट्टने
nāgapaṭṭane
|
नागपट्टनानि
nāgapaṭṭanāni
|
Instrumental |
नागपट्टनेन
nāgapaṭṭanena
|
नागपट्टनाभ्याम्
nāgapaṭṭanābhyām
|
नागपट्टनैः
nāgapaṭṭanaiḥ
|
Dative |
नागपट्टनाय
nāgapaṭṭanāya
|
नागपट्टनाभ्याम्
nāgapaṭṭanābhyām
|
नागपट्टनेभ्यः
nāgapaṭṭanebhyaḥ
|
Ablative |
नागपट्टनात्
nāgapaṭṭanāt
|
नागपट्टनाभ्याम्
nāgapaṭṭanābhyām
|
नागपट्टनेभ्यः
nāgapaṭṭanebhyaḥ
|
Genitive |
नागपट्टनस्य
nāgapaṭṭanasya
|
नागपट्टनयोः
nāgapaṭṭanayoḥ
|
नागपट्टनानाम्
nāgapaṭṭanānām
|
Locative |
नागपट्टने
nāgapaṭṭane
|
नागपट्टनयोः
nāgapaṭṭanayoḥ
|
नागपट्टनेषु
nāgapaṭṭaneṣu
|