| Singular | Dual | Plural |
Nominative |
नागविक्रान्तगमिता
nāgavikrāntagamitā
|
नागविक्रान्तगमिते
nāgavikrāntagamite
|
नागविक्रान्तगमिताः
nāgavikrāntagamitāḥ
|
Vocative |
नागविक्रान्तगमिते
nāgavikrāntagamite
|
नागविक्रान्तगमिते
nāgavikrāntagamite
|
नागविक्रान्तगमिताः
nāgavikrāntagamitāḥ
|
Accusative |
नागविक्रान्तगमिताम्
nāgavikrāntagamitām
|
नागविक्रान्तगमिते
nāgavikrāntagamite
|
नागविक्रान्तगमिताः
nāgavikrāntagamitāḥ
|
Instrumental |
नागविक्रान्तगमितया
nāgavikrāntagamitayā
|
नागविक्रान्तगमिताभ्याम्
nāgavikrāntagamitābhyām
|
नागविक्रान्तगमिताभिः
nāgavikrāntagamitābhiḥ
|
Dative |
नागविक्रान्तगमितायै
nāgavikrāntagamitāyai
|
नागविक्रान्तगमिताभ्याम्
nāgavikrāntagamitābhyām
|
नागविक्रान्तगमिताभ्यः
nāgavikrāntagamitābhyaḥ
|
Ablative |
नागविक्रान्तगमितायाः
nāgavikrāntagamitāyāḥ
|
नागविक्रान्तगमिताभ्याम्
nāgavikrāntagamitābhyām
|
नागविक्रान्तगमिताभ्यः
nāgavikrāntagamitābhyaḥ
|
Genitive |
नागविक्रान्तगमितायाः
nāgavikrāntagamitāyāḥ
|
नागविक्रान्तगमितयोः
nāgavikrāntagamitayoḥ
|
नागविक्रान्तगमितानाम्
nāgavikrāntagamitānām
|
Locative |
नागविक्रान्तगमितायाम्
nāgavikrāntagamitāyām
|
नागविक्रान्तगमितयोः
nāgavikrāntagamitayoḥ
|
नागविक्रान्तगमितासु
nāgavikrāntagamitāsu
|