Sanskrit tools

Sanskrit declension


Declension of नागविक्रान्तगमिता nāgavikrāntagamitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नागविक्रान्तगमिता nāgavikrāntagamitā
नागविक्रान्तगमिते nāgavikrāntagamite
नागविक्रान्तगमिताः nāgavikrāntagamitāḥ
Vocative नागविक्रान्तगमिते nāgavikrāntagamite
नागविक्रान्तगमिते nāgavikrāntagamite
नागविक्रान्तगमिताः nāgavikrāntagamitāḥ
Accusative नागविक्रान्तगमिताम् nāgavikrāntagamitām
नागविक्रान्तगमिते nāgavikrāntagamite
नागविक्रान्तगमिताः nāgavikrāntagamitāḥ
Instrumental नागविक्रान्तगमितया nāgavikrāntagamitayā
नागविक्रान्तगमिताभ्याम् nāgavikrāntagamitābhyām
नागविक्रान्तगमिताभिः nāgavikrāntagamitābhiḥ
Dative नागविक्रान्तगमितायै nāgavikrāntagamitāyai
नागविक्रान्तगमिताभ्याम् nāgavikrāntagamitābhyām
नागविक्रान्तगमिताभ्यः nāgavikrāntagamitābhyaḥ
Ablative नागविक्रान्तगमितायाः nāgavikrāntagamitāyāḥ
नागविक्रान्तगमिताभ्याम् nāgavikrāntagamitābhyām
नागविक्रान्तगमिताभ्यः nāgavikrāntagamitābhyaḥ
Genitive नागविक्रान्तगमितायाः nāgavikrāntagamitāyāḥ
नागविक्रान्तगमितयोः nāgavikrāntagamitayoḥ
नागविक्रान्तगमितानाम् nāgavikrāntagamitānām
Locative नागविक्रान्तगमितायाम् nāgavikrāntagamitāyām
नागविक्रान्तगमितयोः nāgavikrāntagamitayoḥ
नागविक्रान्तगमितासु nāgavikrāntagamitāsu