Sanskrit tools

Sanskrit declension


Declension of नादि nādi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नादिः nādiḥ
नादी nādī
नादयः nādayaḥ
Vocative नादे nāde
नादी nādī
नादयः nādayaḥ
Accusative नादिम् nādim
नादी nādī
नादीन् nādīn
Instrumental नादिना nādinā
नादिभ्याम् nādibhyām
नादिभिः nādibhiḥ
Dative नादये nādaye
नादिभ्याम् nādibhyām
नादिभ्यः nādibhyaḥ
Ablative नादेः nādeḥ
नादिभ्याम् nādibhyām
नादिभ्यः nādibhyaḥ
Genitive नादेः nādeḥ
नाद्योः nādyoḥ
नादीनाम् nādīnām
Locative नादौ nādau
नाद्योः nādyoḥ
नादिषु nādiṣu