Singular | Dual | Plural | |
Nominative |
नादिः
nādiḥ |
नादी
nādī |
नादयः
nādayaḥ |
Vocative |
नादे
nāde |
नादी
nādī |
नादयः
nādayaḥ |
Accusative |
नादिम्
nādim |
नादी
nādī |
नादीन्
nādīn |
Instrumental |
नादिना
nādinā |
नादिभ्याम्
nādibhyām |
नादिभिः
nādibhiḥ |
Dative |
नादये
nādaye |
नादिभ्याम्
nādibhyām |
नादिभ्यः
nādibhyaḥ |
Ablative |
नादेः
nādeḥ |
नादिभ्याम्
nādibhyām |
नादिभ्यः
nādibhyaḥ |
Genitive |
नादेः
nādeḥ |
नाद्योः
nādyoḥ |
नादीनाम्
nādīnām |
Locative |
नादौ
nādau |
नाद्योः
nādyoḥ |
नादिषु
nādiṣu |