Sanskrit tools

Sanskrit declension


Declension of नादित nādita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नादितम् nāditam
नादिते nādite
नादितानि nāditāni
Vocative नादित nādita
नादिते nādite
नादितानि nāditāni
Accusative नादितम् nāditam
नादिते nādite
नादितानि nāditāni
Instrumental नादितेन nāditena
नादिताभ्याम् nāditābhyām
नादितैः nāditaiḥ
Dative नादिताय nāditāya
नादिताभ्याम् nāditābhyām
नादितेभ्यः nāditebhyaḥ
Ablative नादितात् nāditāt
नादिताभ्याम् nāditābhyām
नादितेभ्यः nāditebhyaḥ
Genitive नादितस्य nāditasya
नादितयोः nāditayoḥ
नादितानाम् nāditānām
Locative नादिते nādite
नादितयोः nāditayoḥ
नादितेषु nāditeṣu