Singular | Dual | Plural | |
Nominative |
नादितम्
nāditam |
नादिते
nādite |
नादितानि
nāditāni |
Vocative |
नादित
nādita |
नादिते
nādite |
नादितानि
nāditāni |
Accusative |
नादितम्
nāditam |
नादिते
nādite |
नादितानि
nāditāni |
Instrumental |
नादितेन
nāditena |
नादिताभ्याम्
nāditābhyām |
नादितैः
nāditaiḥ |
Dative |
नादिताय
nāditāya |
नादिताभ्याम्
nāditābhyām |
नादितेभ्यः
nāditebhyaḥ |
Ablative |
नादितात्
nāditāt |
नादिताभ्याम्
nāditābhyām |
नादितेभ्यः
nāditebhyaḥ |
Genitive |
नादितस्य
nāditasya |
नादितयोः
nāditayoḥ |
नादितानाम्
nāditānām |
Locative |
नादिते
nādite |
नादितयोः
nāditayoḥ |
नादितेषु
nāditeṣu |