Singular | Dual | Plural | |
Nominative |
नादी
nādī |
नादिनौ
nādinau |
नादिनः
nādinaḥ |
Vocative |
नादिन्
nādin |
नादिनौ
nādinau |
नादिनः
nādinaḥ |
Accusative |
नादिनम्
nādinam |
नादिनौ
nādinau |
नादिनः
nādinaḥ |
Instrumental |
नादिना
nādinā |
नादिभ्याम्
nādibhyām |
नादिभिः
nādibhiḥ |
Dative |
नादिने
nādine |
नादिभ्याम्
nādibhyām |
नादिभ्यः
nādibhyaḥ |
Ablative |
नादिनः
nādinaḥ |
नादिभ्याम्
nādibhyām |
नादिभ्यः
nādibhyaḥ |
Genitive |
नादिनः
nādinaḥ |
नादिनोः
nādinoḥ |
नादिनाम्
nādinām |
Locative |
नादिनि
nādini |
नादिनोः
nādinoḥ |
नादिषु
nādiṣu |