Singular | Dual | Plural | |
Nominative |
नादि
nādi |
नादिनी
nādinī |
नादीनि
nādīni |
Vocative |
नादि
nādi नादिन् nādin |
नादिनी
nādinī |
नादीनि
nādīni |
Accusative |
नादि
nādi |
नादिनी
nādinī |
नादीनि
nādīni |
Instrumental |
नादिना
nādinā |
नादिभ्याम्
nādibhyām |
नादिभिः
nādibhiḥ |
Dative |
नादिने
nādine |
नादिभ्याम्
nādibhyām |
नादिभ्यः
nādibhyaḥ |
Ablative |
नादिनः
nādinaḥ |
नादिभ्याम्
nādibhyām |
नादिभ्यः
nādibhyaḥ |
Genitive |
नादिनः
nādinaḥ |
नादिनोः
nādinoḥ |
नादिनाम्
nādinām |
Locative |
नादिनि
nādini |
नादिनोः
nādinoḥ |
नादिषु
nādiṣu |