Sanskrit tools

Sanskrit declension


Declension of नादेय nādeya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नादेयम् nādeyam
नादेये nādeye
नादेयानि nādeyāni
Vocative नादेय nādeya
नादेये nādeye
नादेयानि nādeyāni
Accusative नादेयम् nādeyam
नादेये nādeye
नादेयानि nādeyāni
Instrumental नादेयेन nādeyena
नादेयाभ्याम् nādeyābhyām
नादेयैः nādeyaiḥ
Dative नादेयाय nādeyāya
नादेयाभ्याम् nādeyābhyām
नादेयेभ्यः nādeyebhyaḥ
Ablative नादेयात् nādeyāt
नादेयाभ्याम् nādeyābhyām
नादेयेभ्यः nādeyebhyaḥ
Genitive नादेयस्य nādeyasya
नादेययोः nādeyayoḥ
नादेयानाम् nādeyānām
Locative नादेये nādeye
नादेययोः nādeyayoḥ
नादेयेषु nādeyeṣu