| Singular | Dual | Plural | |
| Nominative |
नधिता
nadhitā |
नधिते
nadhite |
नधिताः
nadhitāḥ |
| Vocative |
नधिते
nadhite |
नधिते
nadhite |
नधिताः
nadhitāḥ |
| Accusative |
नधिताम्
nadhitām |
नधिते
nadhite |
नधिताः
nadhitāḥ |
| Instrumental |
नधितया
nadhitayā |
नधिताभ्याम्
nadhitābhyām |
नधिताभिः
nadhitābhiḥ |
| Dative |
नधितायै
nadhitāyai |
नधिताभ्याम्
nadhitābhyām |
नधिताभ्यः
nadhitābhyaḥ |
| Ablative |
नधितायाः
nadhitāyāḥ |
नधिताभ्याम्
nadhitābhyām |
नधिताभ्यः
nadhitābhyaḥ |
| Genitive |
नधितायाः
nadhitāyāḥ |
नधितयोः
nadhitayoḥ |
नधितानाम्
nadhitānām |
| Locative |
नधितायाम्
nadhitāyām |
नधितयोः
nadhitayoḥ |
नधितासु
nadhitāsu |