Singular | Dual | Plural | |
Nominative |
नधिता
nadhitā |
नधिते
nadhite |
नधिताः
nadhitāḥ |
Vocative |
नधिते
nadhite |
नधिते
nadhite |
नधिताः
nadhitāḥ |
Accusative |
नधिताम्
nadhitām |
नधिते
nadhite |
नधिताः
nadhitāḥ |
Instrumental |
नधितया
nadhitayā |
नधिताभ्याम्
nadhitābhyām |
नधिताभिः
nadhitābhiḥ |
Dative |
नधितायै
nadhitāyai |
नधिताभ्याम्
nadhitābhyām |
नधिताभ्यः
nadhitābhyaḥ |
Ablative |
नधितायाः
nadhitāyāḥ |
नधिताभ्याम्
nadhitābhyām |
नधिताभ्यः
nadhitābhyaḥ |
Genitive |
नधितायाः
nadhitāyāḥ |
नधितयोः
nadhitayoḥ |
नधितानाम्
nadhitānām |
Locative |
नधितायाम्
nadhitāyām |
नधितयोः
nadhitayoḥ |
नधितासु
nadhitāsu |