Sanskrit tools

Sanskrit declension


Declension of नधिता nadhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नधिता nadhitā
नधिते nadhite
नधिताः nadhitāḥ
Vocative नधिते nadhite
नधिते nadhite
नधिताः nadhitāḥ
Accusative नधिताम् nadhitām
नधिते nadhite
नधिताः nadhitāḥ
Instrumental नधितया nadhitayā
नधिताभ्याम् nadhitābhyām
नधिताभिः nadhitābhiḥ
Dative नधितायै nadhitāyai
नधिताभ्याम् nadhitābhyām
नधिताभ्यः nadhitābhyaḥ
Ablative नधितायाः nadhitāyāḥ
नधिताभ्याम् nadhitābhyām
नधिताभ्यः nadhitābhyaḥ
Genitive नधितायाः nadhitāyāḥ
नधितयोः nadhitayoḥ
नधितानाम् nadhitānām
Locative नधितायाम् nadhitāyām
नधितयोः nadhitayoḥ
नधितासु nadhitāsu