Sanskrit tools

Sanskrit declension


Declension of नधित nadhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नधितम् nadhitam
नधिते nadhite
नधितानि nadhitāni
Vocative नधित nadhita
नधिते nadhite
नधितानि nadhitāni
Accusative नधितम् nadhitam
नधिते nadhite
नधितानि nadhitāni
Instrumental नधितेन nadhitena
नधिताभ्याम् nadhitābhyām
नधितैः nadhitaiḥ
Dative नधिताय nadhitāya
नधिताभ्याम् nadhitābhyām
नधितेभ्यः nadhitebhyaḥ
Ablative नधितात् nadhitāt
नधिताभ्याम् nadhitābhyām
नधितेभ्यः nadhitebhyaḥ
Genitive नधितस्य nadhitasya
नधितयोः nadhitayoḥ
नधितानाम् nadhitānām
Locative नधिते nadhite
नधितयोः nadhitayoḥ
नधितेषु nadhiteṣu