Singular | Dual | Plural | |
Nominative |
नधितम्
nadhitam |
नधिते
nadhite |
नधितानि
nadhitāni |
Vocative |
नधित
nadhita |
नधिते
nadhite |
नधितानि
nadhitāni |
Accusative |
नधितम्
nadhitam |
नधिते
nadhite |
नधितानि
nadhitāni |
Instrumental |
नधितेन
nadhitena |
नधिताभ्याम्
nadhitābhyām |
नधितैः
nadhitaiḥ |
Dative |
नधिताय
nadhitāya |
नधिताभ्याम्
nadhitābhyām |
नधितेभ्यः
nadhitebhyaḥ |
Ablative |
नधितात्
nadhitāt |
नधिताभ्याम्
nadhitābhyām |
नधितेभ्यः
nadhitebhyaḥ |
Genitive |
नधितस्य
nadhitasya |
नधितयोः
nadhitayoḥ |
नधितानाम्
nadhitānām |
Locative |
नधिते
nadhite |
नधितयोः
nadhitayoḥ |
नधितेषु
nadhiteṣu |