Sanskrit tools

Sanskrit declension


Declension of नाना nānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाना nānā
नाने nāne
नानाः nānāḥ
Vocative नाने nāne
नाने nāne
नानाः nānāḥ
Accusative नानाम् nānām
नाने nāne
नानाः nānāḥ
Instrumental नानया nānayā
नानाभ्याम् nānābhyām
नानाभिः nānābhiḥ
Dative नानायै nānāyai
नानाभ्याम् nānābhyām
नानाभ्यः nānābhyaḥ
Ablative नानायाः nānāyāḥ
नानाभ्याम् nānābhyām
नानाभ्यः nānābhyaḥ
Genitive नानायाः nānāyāḥ
नानयोः nānayoḥ
नानानाम् nānānām
Locative नानायाम् nānāyām
नानयोः nānayoḥ
नानासु nānāsu