Sanskrit tools

Sanskrit declension


Declension of नानावस्थ nānāvastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावस्थः nānāvasthaḥ
नानावस्थौ nānāvasthau
नानावस्थाः nānāvasthāḥ
Vocative नानावस्थ nānāvastha
नानावस्थौ nānāvasthau
नानावस्थाः nānāvasthāḥ
Accusative नानावस्थम् nānāvastham
नानावस्थौ nānāvasthau
नानावस्थान् nānāvasthān
Instrumental नानावस्थेन nānāvasthena
नानावस्थाभ्याम् nānāvasthābhyām
नानावस्थैः nānāvasthaiḥ
Dative नानावस्थाय nānāvasthāya
नानावस्थाभ्याम् nānāvasthābhyām
नानावस्थेभ्यः nānāvasthebhyaḥ
Ablative नानावस्थात् nānāvasthāt
नानावस्थाभ्याम् nānāvasthābhyām
नानावस्थेभ्यः nānāvasthebhyaḥ
Genitive नानावस्थस्य nānāvasthasya
नानावस्थयोः nānāvasthayoḥ
नानावस्थानाम् nānāvasthānām
Locative नानावस्थे nānāvasthe
नानावस्थयोः nānāvasthayoḥ
नानावस्थेषु nānāvastheṣu