| Singular | Dual | Plural |
Nominative |
नानावस्थम्
nānāvastham
|
नानावस्थे
nānāvasthe
|
नानावस्थानि
nānāvasthāni
|
Vocative |
नानावस्थ
nānāvastha
|
नानावस्थे
nānāvasthe
|
नानावस्थानि
nānāvasthāni
|
Accusative |
नानावस्थम्
nānāvastham
|
नानावस्थे
nānāvasthe
|
नानावस्थानि
nānāvasthāni
|
Instrumental |
नानावस्थेन
nānāvasthena
|
नानावस्थाभ्याम्
nānāvasthābhyām
|
नानावस्थैः
nānāvasthaiḥ
|
Dative |
नानावस्थाय
nānāvasthāya
|
नानावस्थाभ्याम्
nānāvasthābhyām
|
नानावस्थेभ्यः
nānāvasthebhyaḥ
|
Ablative |
नानावस्थात्
nānāvasthāt
|
नानावस्थाभ्याम्
nānāvasthābhyām
|
नानावस्थेभ्यः
nānāvasthebhyaḥ
|
Genitive |
नानावस्थस्य
nānāvasthasya
|
नानावस्थयोः
nānāvasthayoḥ
|
नानावस्थानाम्
nānāvasthānām
|
Locative |
नानावस्थे
nānāvasthe
|
नानावस्थयोः
nānāvasthayoḥ
|
नानावस्थेषु
nānāvastheṣu
|