Sanskrit tools

Sanskrit declension


Declension of नानर्दमाना nānardamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानर्दमाना nānardamānā
नानर्दमाने nānardamāne
नानर्दमानाः nānardamānāḥ
Vocative नानर्दमाने nānardamāne
नानर्दमाने nānardamāne
नानर्दमानाः nānardamānāḥ
Accusative नानर्दमानाम् nānardamānām
नानर्दमाने nānardamāne
नानर्दमानाः nānardamānāḥ
Instrumental नानर्दमानया nānardamānayā
नानर्दमानाभ्याम् nānardamānābhyām
नानर्दमानाभिः nānardamānābhiḥ
Dative नानर्दमानायै nānardamānāyai
नानर्दमानाभ्याम् nānardamānābhyām
नानर्दमानाभ्यः nānardamānābhyaḥ
Ablative नानर्दमानायाः nānardamānāyāḥ
नानर्दमानाभ्याम् nānardamānābhyām
नानर्दमानाभ्यः nānardamānābhyaḥ
Genitive नानर्दमानायाः nānardamānāyāḥ
नानर्दमानयोः nānardamānayoḥ
नानर्दमानानाम् nānardamānānām
Locative नानर्दमानायाम् nānardamānāyām
नानर्दमानयोः nānardamānayoḥ
नानर्दमानासु nānardamānāsu