| Singular | Dual | Plural |
Nominative |
नानर्दमाना
nānardamānā
|
नानर्दमाने
nānardamāne
|
नानर्दमानाः
nānardamānāḥ
|
Vocative |
नानर्दमाने
nānardamāne
|
नानर्दमाने
nānardamāne
|
नानर्दमानाः
nānardamānāḥ
|
Accusative |
नानर्दमानाम्
nānardamānām
|
नानर्दमाने
nānardamāne
|
नानर्दमानाः
nānardamānāḥ
|
Instrumental |
नानर्दमानया
nānardamānayā
|
नानर्दमानाभ्याम्
nānardamānābhyām
|
नानर्दमानाभिः
nānardamānābhiḥ
|
Dative |
नानर्दमानायै
nānardamānāyai
|
नानर्दमानाभ्याम्
nānardamānābhyām
|
नानर्दमानाभ्यः
nānardamānābhyaḥ
|
Ablative |
नानर्दमानायाः
nānardamānāyāḥ
|
नानर्दमानाभ्याम्
nānardamānābhyām
|
नानर्दमानाभ्यः
nānardamānābhyaḥ
|
Genitive |
नानर्दमानायाः
nānardamānāyāḥ
|
नानर्दमानयोः
nānardamānayoḥ
|
नानर्दमानानाम्
nānardamānānām
|
Locative |
नानर्दमानायाम्
nānardamānāyām
|
नानर्दमानयोः
nānardamānayoḥ
|
नानर्दमानासु
nānardamānāsu
|