Sanskrit tools

Sanskrit declension


Declension of नानर्दमान nānardamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानर्दमानम् nānardamānam
नानर्दमाने nānardamāne
नानर्दमानानि nānardamānāni
Vocative नानर्दमान nānardamāna
नानर्दमाने nānardamāne
नानर्दमानानि nānardamānāni
Accusative नानर्दमानम् nānardamānam
नानर्दमाने nānardamāne
नानर्दमानानि nānardamānāni
Instrumental नानर्दमानेन nānardamānena
नानर्दमानाभ्याम् nānardamānābhyām
नानर्दमानैः nānardamānaiḥ
Dative नानर्दमानाय nānardamānāya
नानर्दमानाभ्याम् nānardamānābhyām
नानर्दमानेभ्यः nānardamānebhyaḥ
Ablative नानर्दमानात् nānardamānāt
नानर्दमानाभ्याम् nānardamānābhyām
नानर्दमानेभ्यः nānardamānebhyaḥ
Genitive नानर्दमानस्य nānardamānasya
नानर्दमानयोः nānardamānayoḥ
नानर्दमानानाम् nānardamānānām
Locative नानर्दमाने nānardamāne
नानर्दमानयोः nānardamānayoḥ
नानर्दमानेषु nānardamāneṣu