| Singular | Dual | Plural |
Nominative |
नानाकरणम्
nānākaraṇam
|
नानाकरणे
nānākaraṇe
|
नानाकरणानि
nānākaraṇāni
|
Vocative |
नानाकरण
nānākaraṇa
|
नानाकरणे
nānākaraṇe
|
नानाकरणानि
nānākaraṇāni
|
Accusative |
नानाकरणम्
nānākaraṇam
|
नानाकरणे
nānākaraṇe
|
नानाकरणानि
nānākaraṇāni
|
Instrumental |
नानाकरणेन
nānākaraṇena
|
नानाकरणाभ्याम्
nānākaraṇābhyām
|
नानाकरणैः
nānākaraṇaiḥ
|
Dative |
नानाकरणाय
nānākaraṇāya
|
नानाकरणाभ्याम्
nānākaraṇābhyām
|
नानाकरणेभ्यः
nānākaraṇebhyaḥ
|
Ablative |
नानाकरणात्
nānākaraṇāt
|
नानाकरणाभ्याम्
nānākaraṇābhyām
|
नानाकरणेभ्यः
nānākaraṇebhyaḥ
|
Genitive |
नानाकरणस्य
nānākaraṇasya
|
नानाकरणयोः
nānākaraṇayoḥ
|
नानाकरणानाम्
nānākaraṇānām
|
Locative |
नानाकरणे
nānākaraṇe
|
नानाकरणयोः
nānākaraṇayoḥ
|
नानाकरणेषु
nānākaraṇeṣu
|