Sanskrit tools

Sanskrit declension


Declension of नानाकरण nānākaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाकरणम् nānākaraṇam
नानाकरणे nānākaraṇe
नानाकरणानि nānākaraṇāni
Vocative नानाकरण nānākaraṇa
नानाकरणे nānākaraṇe
नानाकरणानि nānākaraṇāni
Accusative नानाकरणम् nānākaraṇam
नानाकरणे nānākaraṇe
नानाकरणानि nānākaraṇāni
Instrumental नानाकरणेन nānākaraṇena
नानाकरणाभ्याम् nānākaraṇābhyām
नानाकरणैः nānākaraṇaiḥ
Dative नानाकरणाय nānākaraṇāya
नानाकरणाभ्याम् nānākaraṇābhyām
नानाकरणेभ्यः nānākaraṇebhyaḥ
Ablative नानाकरणात् nānākaraṇāt
नानाकरणाभ्याम् nānākaraṇābhyām
नानाकरणेभ्यः nānākaraṇebhyaḥ
Genitive नानाकरणस्य nānākaraṇasya
नानाकरणयोः nānākaraṇayoḥ
नानाकरणानाम् nānākaraṇānām
Locative नानाकरणे nānākaraṇe
नानाकरणयोः nānākaraṇayoḥ
नानाकरणेषु nānākaraṇeṣu