| Singular | Dual | Plural |
Nominative |
नानाकर्मा
nānākarmā
|
नानाकर्माणौ
nānākarmāṇau
|
नानाकर्माणः
nānākarmāṇaḥ
|
Vocative |
नानाकर्मन्
nānākarman
|
नानाकर्माणौ
nānākarmāṇau
|
नानाकर्माणः
nānākarmāṇaḥ
|
Accusative |
नानाकर्माणम्
nānākarmāṇam
|
नानाकर्माणौ
nānākarmāṇau
|
नानाकर्मणः
nānākarmaṇaḥ
|
Instrumental |
नानाकर्मणा
nānākarmaṇā
|
नानाकर्मभ्याम्
nānākarmabhyām
|
नानाकर्मभिः
nānākarmabhiḥ
|
Dative |
नानाकर्मणे
nānākarmaṇe
|
नानाकर्मभ्याम्
nānākarmabhyām
|
नानाकर्मभ्यः
nānākarmabhyaḥ
|
Ablative |
नानाकर्मणः
nānākarmaṇaḥ
|
नानाकर्मभ्याम्
nānākarmabhyām
|
नानाकर्मभ्यः
nānākarmabhyaḥ
|
Genitive |
नानाकर्मणः
nānākarmaṇaḥ
|
नानाकर्मणोः
nānākarmaṇoḥ
|
नानाकर्मणाम्
nānākarmaṇām
|
Locative |
नानाकर्मणि
nānākarmaṇi
|
नानाकर्मणोः
nānākarmaṇoḥ
|
नानाकर्मसु
nānākarmasu
|