Sanskrit tools

Sanskrit declension


Declension of नानाकर्मन् nānākarman, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative नानाकर्मा nānākarmā
नानाकर्माणौ nānākarmāṇau
नानाकर्माणः nānākarmāṇaḥ
Vocative नानाकर्मन् nānākarman
नानाकर्माणौ nānākarmāṇau
नानाकर्माणः nānākarmāṇaḥ
Accusative नानाकर्माणम् nānākarmāṇam
नानाकर्माणौ nānākarmāṇau
नानाकर्मणः nānākarmaṇaḥ
Instrumental नानाकर्मणा nānākarmaṇā
नानाकर्मभ्याम् nānākarmabhyām
नानाकर्मभिः nānākarmabhiḥ
Dative नानाकर्मणे nānākarmaṇe
नानाकर्मभ्याम् nānākarmabhyām
नानाकर्मभ्यः nānākarmabhyaḥ
Ablative नानाकर्मणः nānākarmaṇaḥ
नानाकर्मभ्याम् nānākarmabhyām
नानाकर्मभ्यः nānākarmabhyaḥ
Genitive नानाकर्मणः nānākarmaṇaḥ
नानाकर्मणोः nānākarmaṇoḥ
नानाकर्मणाम् nānākarmaṇām
Locative नानाकर्मणि nānākarmaṇi
नानाकर्मणोः nānākarmaṇoḥ
नानाकर्मसु nānākarmasu