| Singular | Dual | Plural |
Nominative |
नानाकारः
nānākāraḥ
|
नानाकारौ
nānākārau
|
नानाकाराः
nānākārāḥ
|
Vocative |
नानाकार
nānākāra
|
नानाकारौ
nānākārau
|
नानाकाराः
nānākārāḥ
|
Accusative |
नानाकारम्
nānākāram
|
नानाकारौ
nānākārau
|
नानाकारान्
nānākārān
|
Instrumental |
नानाकारेण
nānākāreṇa
|
नानाकाराभ्याम्
nānākārābhyām
|
नानाकारैः
nānākāraiḥ
|
Dative |
नानाकाराय
nānākārāya
|
नानाकाराभ्याम्
nānākārābhyām
|
नानाकारेभ्यः
nānākārebhyaḥ
|
Ablative |
नानाकारात्
nānākārāt
|
नानाकाराभ्याम्
nānākārābhyām
|
नानाकारेभ्यः
nānākārebhyaḥ
|
Genitive |
नानाकारस्य
nānākārasya
|
नानाकारयोः
nānākārayoḥ
|
नानाकाराणाम्
nānākārāṇām
|
Locative |
नानाकारे
nānākāre
|
नानाकारयोः
nānākārayoḥ
|
नानाकारेषु
nānākāreṣu
|