| Singular | Dual | Plural |
Nominative |
नानाकारा
nānākārā
|
नानाकारे
nānākāre
|
नानाकाराः
nānākārāḥ
|
Vocative |
नानाकारे
nānākāre
|
नानाकारे
nānākāre
|
नानाकाराः
nānākārāḥ
|
Accusative |
नानाकाराम्
nānākārām
|
नानाकारे
nānākāre
|
नानाकाराः
nānākārāḥ
|
Instrumental |
नानाकारया
nānākārayā
|
नानाकाराभ्याम्
nānākārābhyām
|
नानाकाराभिः
nānākārābhiḥ
|
Dative |
नानाकारायै
nānākārāyai
|
नानाकाराभ्याम्
nānākārābhyām
|
नानाकाराभ्यः
nānākārābhyaḥ
|
Ablative |
नानाकारायाः
nānākārāyāḥ
|
नानाकाराभ्याम्
nānākārābhyām
|
नानाकाराभ्यः
nānākārābhyaḥ
|
Genitive |
नानाकारायाः
nānākārāyāḥ
|
नानाकारयोः
nānākārayoḥ
|
नानाकाराणाम्
nānākārāṇām
|
Locative |
नानाकारायाम्
nānākārāyām
|
नानाकारयोः
nānākārayoḥ
|
नानाकारासु
nānākārāsu
|