Sanskrit tools

Sanskrit declension


Declension of नानाक्षेत्रमाहात्म्य nānākṣetramāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाक्षेत्रमाहात्म्यम् nānākṣetramāhātmyam
नानाक्षेत्रमाहात्म्ये nānākṣetramāhātmye
नानाक्षेत्रमाहात्म्यानि nānākṣetramāhātmyāni
Vocative नानाक्षेत्रमाहात्म्य nānākṣetramāhātmya
नानाक्षेत्रमाहात्म्ये nānākṣetramāhātmye
नानाक्षेत्रमाहात्म्यानि nānākṣetramāhātmyāni
Accusative नानाक्षेत्रमाहात्म्यम् nānākṣetramāhātmyam
नानाक्षेत्रमाहात्म्ये nānākṣetramāhātmye
नानाक्षेत्रमाहात्म्यानि nānākṣetramāhātmyāni
Instrumental नानाक्षेत्रमाहात्म्येन nānākṣetramāhātmyena
नानाक्षेत्रमाहात्म्याभ्याम् nānākṣetramāhātmyābhyām
नानाक्षेत्रमाहात्म्यैः nānākṣetramāhātmyaiḥ
Dative नानाक्षेत्रमाहात्म्याय nānākṣetramāhātmyāya
नानाक्षेत्रमाहात्म्याभ्याम् nānākṣetramāhātmyābhyām
नानाक्षेत्रमाहात्म्येभ्यः nānākṣetramāhātmyebhyaḥ
Ablative नानाक्षेत्रमाहात्म्यात् nānākṣetramāhātmyāt
नानाक्षेत्रमाहात्म्याभ्याम् nānākṣetramāhātmyābhyām
नानाक्षेत्रमाहात्म्येभ्यः nānākṣetramāhātmyebhyaḥ
Genitive नानाक्षेत्रमाहात्म्यस्य nānākṣetramāhātmyasya
नानाक्षेत्रमाहात्म्ययोः nānākṣetramāhātmyayoḥ
नानाक्षेत्रमाहात्म्यानाम् nānākṣetramāhātmyānām
Locative नानाक्षेत्रमाहात्म्ये nānākṣetramāhātmye
नानाक्षेत्रमाहात्म्ययोः nānākṣetramāhātmyayoḥ
नानाक्षेत्रमाहात्म्येषु nānākṣetramāhātmyeṣu