Sanskrit tools

Sanskrit declension


Declension of नानागोत्र nānāgotra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानागोत्रः nānāgotraḥ
नानागोत्रौ nānāgotrau
नानागोत्राः nānāgotrāḥ
Vocative नानागोत्र nānāgotra
नानागोत्रौ nānāgotrau
नानागोत्राः nānāgotrāḥ
Accusative नानागोत्रम् nānāgotram
नानागोत्रौ nānāgotrau
नानागोत्रान् nānāgotrān
Instrumental नानागोत्रेण nānāgotreṇa
नानागोत्राभ्याम् nānāgotrābhyām
नानागोत्रैः nānāgotraiḥ
Dative नानागोत्राय nānāgotrāya
नानागोत्राभ्याम् nānāgotrābhyām
नानागोत्रेभ्यः nānāgotrebhyaḥ
Ablative नानागोत्रात् nānāgotrāt
नानागोत्राभ्याम् nānāgotrābhyām
नानागोत्रेभ्यः nānāgotrebhyaḥ
Genitive नानागोत्रस्य nānāgotrasya
नानागोत्रयोः nānāgotrayoḥ
नानागोत्राणाम् nānāgotrāṇām
Locative नानागोत्रे nānāgotre
नानागोत्रयोः nānāgotrayoḥ
नानागोत्रेषु nānāgotreṣu