| Singular | Dual | Plural |
Nominative |
नानागोत्रः
nānāgotraḥ
|
नानागोत्रौ
nānāgotrau
|
नानागोत्राः
nānāgotrāḥ
|
Vocative |
नानागोत्र
nānāgotra
|
नानागोत्रौ
nānāgotrau
|
नानागोत्राः
nānāgotrāḥ
|
Accusative |
नानागोत्रम्
nānāgotram
|
नानागोत्रौ
nānāgotrau
|
नानागोत्रान्
nānāgotrān
|
Instrumental |
नानागोत्रेण
nānāgotreṇa
|
नानागोत्राभ्याम्
nānāgotrābhyām
|
नानागोत्रैः
nānāgotraiḥ
|
Dative |
नानागोत्राय
nānāgotrāya
|
नानागोत्राभ्याम्
nānāgotrābhyām
|
नानागोत्रेभ्यः
nānāgotrebhyaḥ
|
Ablative |
नानागोत्रात्
nānāgotrāt
|
नानागोत्राभ्याम्
nānāgotrābhyām
|
नानागोत्रेभ्यः
nānāgotrebhyaḥ
|
Genitive |
नानागोत्रस्य
nānāgotrasya
|
नानागोत्रयोः
nānāgotrayoḥ
|
नानागोत्राणाम्
nānāgotrāṇām
|
Locative |
नानागोत्रे
nānāgotre
|
नानागोत्रयोः
nānāgotrayoḥ
|
नानागोत्रेषु
nānāgotreṣu
|