Singular | Dual | Plural | |
Nominative |
नानाचेताः
nānācetāḥ |
नानाचेतसौ
nānācetasau |
नानाचेतसः
nānācetasaḥ |
Vocative |
नानाचेतः
nānācetaḥ |
नानाचेतसौ
nānācetasau |
नानाचेतसः
nānācetasaḥ |
Accusative |
नानाचेतसम्
nānācetasam |
नानाचेतसौ
nānācetasau |
नानाचेतसः
nānācetasaḥ |
Instrumental |
नानाचेतसा
nānācetasā |
नानाचेतोभ्याम्
nānācetobhyām |
नानाचेतोभिः
nānācetobhiḥ |
Dative |
नानाचेतसे
nānācetase |
नानाचेतोभ्याम्
nānācetobhyām |
नानाचेतोभ्यः
nānācetobhyaḥ |
Ablative |
नानाचेतसः
nānācetasaḥ |
नानाचेतोभ्याम्
nānācetobhyām |
नानाचेतोभ्यः
nānācetobhyaḥ |
Genitive |
नानाचेतसः
nānācetasaḥ |
नानाचेतसोः
nānācetasoḥ |
नानाचेतसाम्
nānācetasām |
Locative |
नानाचेतसि
nānācetasi |
नानाचेतसोः
nānācetasoḥ |
नानाचेतःसु
nānācetaḥsu नानाचेतस्सु nānācetassu |