Sanskrit tools

Sanskrit declension


Declension of नानाचेतस् nānācetas, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative नानाचेताः nānācetāḥ
नानाचेतसौ nānācetasau
नानाचेतसः nānācetasaḥ
Vocative नानाचेतः nānācetaḥ
नानाचेतसौ nānācetasau
नानाचेतसः nānācetasaḥ
Accusative नानाचेतसम् nānācetasam
नानाचेतसौ nānācetasau
नानाचेतसः nānācetasaḥ
Instrumental नानाचेतसा nānācetasā
नानाचेतोभ्याम् nānācetobhyām
नानाचेतोभिः nānācetobhiḥ
Dative नानाचेतसे nānācetase
नानाचेतोभ्याम् nānācetobhyām
नानाचेतोभ्यः nānācetobhyaḥ
Ablative नानाचेतसः nānācetasaḥ
नानाचेतोभ्याम् nānācetobhyām
नानाचेतोभ्यः nānācetobhyaḥ
Genitive नानाचेतसः nānācetasaḥ
नानाचेतसोः nānācetasoḥ
नानाचेतसाम् nānācetasām
Locative नानाचेतसि nānācetasi
नानाचेतसोः nānācetasoḥ
नानाचेतःसु nānācetaḥsu
नानाचेतस्सु nānācetassu