Singular | Dual | Plural | |
Nominative |
नानाचेतः
nānācetaḥ |
नानाचेतसी
nānācetasī |
नानाचेतांसि
nānācetāṁsi |
Vocative |
नानाचेतः
nānācetaḥ |
नानाचेतसी
nānācetasī |
नानाचेतांसि
nānācetāṁsi |
Accusative |
नानाचेतः
nānācetaḥ |
नानाचेतसी
nānācetasī |
नानाचेतांसि
nānācetāṁsi |
Instrumental |
नानाचेतसा
nānācetasā |
नानाचेतोभ्याम्
nānācetobhyām |
नानाचेतोभिः
nānācetobhiḥ |
Dative |
नानाचेतसे
nānācetase |
नानाचेतोभ्याम्
nānācetobhyām |
नानाचेतोभ्यः
nānācetobhyaḥ |
Ablative |
नानाचेतसः
nānācetasaḥ |
नानाचेतोभ्याम्
nānācetobhyām |
नानाचेतोभ्यः
nānācetobhyaḥ |
Genitive |
नानाचेतसः
nānācetasaḥ |
नानाचेतसोः
nānācetasoḥ |
नानाचेतसाम्
nānācetasām |
Locative |
नानाचेतसि
nānācetasi |
नानाचेतसोः
nānācetasoḥ |
नानाचेतःसु
nānācetaḥsu नानाचेतस्सु nānācetassu |