Sanskrit tools

Sanskrit declension


Declension of नानाजन nānājana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाजनः nānājanaḥ
नानाजनौ nānājanau
नानाजनाः nānājanāḥ
Vocative नानाजन nānājana
नानाजनौ nānājanau
नानाजनाः nānājanāḥ
Accusative नानाजनम् nānājanam
नानाजनौ nānājanau
नानाजनान् nānājanān
Instrumental नानाजनेन nānājanena
नानाजनाभ्याम् nānājanābhyām
नानाजनैः nānājanaiḥ
Dative नानाजनाय nānājanāya
नानाजनाभ्याम् nānājanābhyām
नानाजनेभ्यः nānājanebhyaḥ
Ablative नानाजनात् nānājanāt
नानाजनाभ्याम् nānājanābhyām
नानाजनेभ्यः nānājanebhyaḥ
Genitive नानाजनस्य nānājanasya
नानाजनयोः nānājanayoḥ
नानाजनानाम् nānājanānām
Locative नानाजने nānājane
नानाजनयोः nānājanayoḥ
नानाजनेषु nānājaneṣu