Singular | Dual | Plural | |
Nominative |
नानाजनः
nānājanaḥ |
नानाजनौ
nānājanau |
नानाजनाः
nānājanāḥ |
Vocative |
नानाजन
nānājana |
नानाजनौ
nānājanau |
नानाजनाः
nānājanāḥ |
Accusative |
नानाजनम्
nānājanam |
नानाजनौ
nānājanau |
नानाजनान्
nānājanān |
Instrumental |
नानाजनेन
nānājanena |
नानाजनाभ्याम्
nānājanābhyām |
नानाजनैः
nānājanaiḥ |
Dative |
नानाजनाय
nānājanāya |
नानाजनाभ्याम्
nānājanābhyām |
नानाजनेभ्यः
nānājanebhyaḥ |
Ablative |
नानाजनात्
nānājanāt |
नानाजनाभ्याम्
nānājanābhyām |
नानाजनेभ्यः
nānājanebhyaḥ |
Genitive |
नानाजनस्य
nānājanasya |
नानाजनयोः
nānājanayoḥ |
नानाजनानाम्
nānājanānām |
Locative |
नानाजने
nānājane |
नानाजनयोः
nānājanayoḥ |
नानाजनेषु
nānājaneṣu |