Sanskrit tools

Sanskrit declension


Declension of नानातनु nānātanu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानातनुः nānātanuḥ
नानातनू nānātanū
नानातनवः nānātanavaḥ
Vocative नानातनो nānātano
नानातनू nānātanū
नानातनवः nānātanavaḥ
Accusative नानातनुम् nānātanum
नानातनू nānātanū
नानातनून् nānātanūn
Instrumental नानातनुना nānātanunā
नानातनुभ्याम् nānātanubhyām
नानातनुभिः nānātanubhiḥ
Dative नानातनवे nānātanave
नानातनुभ्याम् nānātanubhyām
नानातनुभ्यः nānātanubhyaḥ
Ablative नानातनोः nānātanoḥ
नानातनुभ्याम् nānātanubhyām
नानातनुभ्यः nānātanubhyaḥ
Genitive नानातनोः nānātanoḥ
नानातन्वोः nānātanvoḥ
नानातनूनाम् nānātanūnām
Locative नानातनौ nānātanau
नानातन्वोः nānātanvoḥ
नानातनुषु nānātanuṣu