Singular | Dual | Plural | |
Nominative |
नानातनुः
nānātanuḥ |
नानातनू
nānātanū |
नानातनवः
nānātanavaḥ |
Vocative |
नानातनो
nānātano |
नानातनू
nānātanū |
नानातनवः
nānātanavaḥ |
Accusative |
नानातनुम्
nānātanum |
नानातनू
nānātanū |
नानातनून्
nānātanūn |
Instrumental |
नानातनुना
nānātanunā |
नानातनुभ्याम्
nānātanubhyām |
नानातनुभिः
nānātanubhiḥ |
Dative |
नानातनवे
nānātanave |
नानातनुभ्याम्
nānātanubhyām |
नानातनुभ्यः
nānātanubhyaḥ |
Ablative |
नानातनोः
nānātanoḥ |
नानातनुभ्याम्
nānātanubhyām |
नानातनुभ्यः
nānātanubhyaḥ |
Genitive |
नानातनोः
nānātanoḥ |
नानातन्वोः
nānātanvoḥ |
नानातनूनाम्
nānātanūnām |
Locative |
नानातनौ
nānātanau |
नानातन्वोः
nānātanvoḥ |
नानातनुषु
nānātanuṣu |