| Singular | Dual | Plural |
Nominative |
नानातन्त्रा
nānātantrā
|
नानातन्त्रे
nānātantre
|
नानातन्त्राः
nānātantrāḥ
|
Vocative |
नानातन्त्रे
nānātantre
|
नानातन्त्रे
nānātantre
|
नानातन्त्राः
nānātantrāḥ
|
Accusative |
नानातन्त्राम्
nānātantrām
|
नानातन्त्रे
nānātantre
|
नानातन्त्राः
nānātantrāḥ
|
Instrumental |
नानातन्त्रया
nānātantrayā
|
नानातन्त्राभ्याम्
nānātantrābhyām
|
नानातन्त्राभिः
nānātantrābhiḥ
|
Dative |
नानातन्त्रायै
nānātantrāyai
|
नानातन्त्राभ्याम्
nānātantrābhyām
|
नानातन्त्राभ्यः
nānātantrābhyaḥ
|
Ablative |
नानातन्त्रायाः
nānātantrāyāḥ
|
नानातन्त्राभ्याम्
nānātantrābhyām
|
नानातन्त्राभ्यः
nānātantrābhyaḥ
|
Genitive |
नानातन्त्रायाः
nānātantrāyāḥ
|
नानातन्त्रयोः
nānātantrayoḥ
|
नानातन्त्राणाम्
nānātantrāṇām
|
Locative |
नानातन्त्रायाम्
nānātantrāyām
|
नानातन्त्रयोः
nānātantrayoḥ
|
नानातन्त्रासु
nānātantrāsu
|