Sanskrit tools

Sanskrit declension


Declension of नानातन्त्रा nānātantrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानातन्त्रा nānātantrā
नानातन्त्रे nānātantre
नानातन्त्राः nānātantrāḥ
Vocative नानातन्त्रे nānātantre
नानातन्त्रे nānātantre
नानातन्त्राः nānātantrāḥ
Accusative नानातन्त्राम् nānātantrām
नानातन्त्रे nānātantre
नानातन्त्राः nānātantrāḥ
Instrumental नानातन्त्रया nānātantrayā
नानातन्त्राभ्याम् nānātantrābhyām
नानातन्त्राभिः nānātantrābhiḥ
Dative नानातन्त्रायै nānātantrāyai
नानातन्त्राभ्याम् nānātantrābhyām
नानातन्त्राभ्यः nānātantrābhyaḥ
Ablative नानातन्त्रायाः nānātantrāyāḥ
नानातन्त्राभ्याम् nānātantrābhyām
नानातन्त्राभ्यः nānātantrābhyaḥ
Genitive नानातन्त्रायाः nānātantrāyāḥ
नानातन्त्रयोः nānātantrayoḥ
नानातन्त्राणाम् nānātantrāṇām
Locative नानातन्त्रायाम् nānātantrāyām
नानातन्त्रयोः nānātantrayoḥ
नानातन्त्रासु nānātantrāsu