Sanskrit tools

Sanskrit declension


Declension of नानातन्त्र nānātantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानातन्त्रम् nānātantram
नानातन्त्रे nānātantre
नानातन्त्राणि nānātantrāṇi
Vocative नानातन्त्र nānātantra
नानातन्त्रे nānātantre
नानातन्त्राणि nānātantrāṇi
Accusative नानातन्त्रम् nānātantram
नानातन्त्रे nānātantre
नानातन्त्राणि nānātantrāṇi
Instrumental नानातन्त्रेण nānātantreṇa
नानातन्त्राभ्याम् nānātantrābhyām
नानातन्त्रैः nānātantraiḥ
Dative नानातन्त्राय nānātantrāya
नानातन्त्राभ्याम् nānātantrābhyām
नानातन्त्रेभ्यः nānātantrebhyaḥ
Ablative नानातन्त्रात् nānātantrāt
नानातन्त्राभ्याम् nānātantrābhyām
नानातन्त्रेभ्यः nānātantrebhyaḥ
Genitive नानातन्त्रस्य nānātantrasya
नानातन्त्रयोः nānātantrayoḥ
नानातन्त्राणाम् nānātantrāṇām
Locative नानातन्त्रे nānātantre
नानातन्त्रयोः nānātantrayoḥ
नानातन्त्रेषु nānātantreṣu