| Singular | Dual | Plural |
Nominative |
नानातन्त्रम्
nānātantram
|
नानातन्त्रे
nānātantre
|
नानातन्त्राणि
nānātantrāṇi
|
Vocative |
नानातन्त्र
nānātantra
|
नानातन्त्रे
nānātantre
|
नानातन्त्राणि
nānātantrāṇi
|
Accusative |
नानातन्त्रम्
nānātantram
|
नानातन्त्रे
nānātantre
|
नानातन्त्राणि
nānātantrāṇi
|
Instrumental |
नानातन्त्रेण
nānātantreṇa
|
नानातन्त्राभ्याम्
nānātantrābhyām
|
नानातन्त्रैः
nānātantraiḥ
|
Dative |
नानातन्त्राय
nānātantrāya
|
नानातन्त्राभ्याम्
nānātantrābhyām
|
नानातन्त्रेभ्यः
nānātantrebhyaḥ
|
Ablative |
नानातन्त्रात्
nānātantrāt
|
नानातन्त्राभ्याम्
nānātantrābhyām
|
नानातन्त्रेभ्यः
nānātantrebhyaḥ
|
Genitive |
नानातन्त्रस्य
nānātantrasya
|
नानातन्त्रयोः
nānātantrayoḥ
|
नानातन्त्राणाम्
nānātantrāṇām
|
Locative |
नानातन्त्रे
nānātantre
|
नानातन्त्रयोः
nānātantrayoḥ
|
नानातन्त्रेषु
nānātantreṣu
|