Sanskrit tools

Sanskrit declension


Declension of नानात्मपक्ष nānātmapakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानात्मपक्षः nānātmapakṣaḥ
नानात्मपक्षौ nānātmapakṣau
नानात्मपक्षाः nānātmapakṣāḥ
Vocative नानात्मपक्ष nānātmapakṣa
नानात्मपक्षौ nānātmapakṣau
नानात्मपक्षाः nānātmapakṣāḥ
Accusative नानात्मपक्षम् nānātmapakṣam
नानात्मपक्षौ nānātmapakṣau
नानात्मपक्षान् nānātmapakṣān
Instrumental नानात्मपक्षेण nānātmapakṣeṇa
नानात्मपक्षाभ्याम् nānātmapakṣābhyām
नानात्मपक्षैः nānātmapakṣaiḥ
Dative नानात्मपक्षाय nānātmapakṣāya
नानात्मपक्षाभ्याम् nānātmapakṣābhyām
नानात्मपक्षेभ्यः nānātmapakṣebhyaḥ
Ablative नानात्मपक्षात् nānātmapakṣāt
नानात्मपक्षाभ्याम् nānātmapakṣābhyām
नानात्मपक्षेभ्यः nānātmapakṣebhyaḥ
Genitive नानात्मपक्षस्य nānātmapakṣasya
नानात्मपक्षयोः nānātmapakṣayoḥ
नानात्मपक्षाणाम् nānātmapakṣāṇām
Locative नानात्मपक्षे nānātmapakṣe
नानात्मपक्षयोः nānātmapakṣayoḥ
नानात्मपक्षेषु nānātmapakṣeṣu