| Singular | Dual | Plural |
Nominative |
नानात्मपक्षः
nānātmapakṣaḥ
|
नानात्मपक्षौ
nānātmapakṣau
|
नानात्मपक्षाः
nānātmapakṣāḥ
|
Vocative |
नानात्मपक्ष
nānātmapakṣa
|
नानात्मपक्षौ
nānātmapakṣau
|
नानात्मपक्षाः
nānātmapakṣāḥ
|
Accusative |
नानात्मपक्षम्
nānātmapakṣam
|
नानात्मपक्षौ
nānātmapakṣau
|
नानात्मपक्षान्
nānātmapakṣān
|
Instrumental |
नानात्मपक्षेण
nānātmapakṣeṇa
|
नानात्मपक्षाभ्याम्
nānātmapakṣābhyām
|
नानात्मपक्षैः
nānātmapakṣaiḥ
|
Dative |
नानात्मपक्षाय
nānātmapakṣāya
|
नानात्मपक्षाभ्याम्
nānātmapakṣābhyām
|
नानात्मपक्षेभ्यः
nānātmapakṣebhyaḥ
|
Ablative |
नानात्मपक्षात्
nānātmapakṣāt
|
नानात्मपक्षाभ्याम्
nānātmapakṣābhyām
|
नानात्मपक्षेभ्यः
nānātmapakṣebhyaḥ
|
Genitive |
नानात्मपक्षस्य
nānātmapakṣasya
|
नानात्मपक्षयोः
nānātmapakṣayoḥ
|
नानात्मपक्षाणाम्
nānātmapakṣāṇām
|
Locative |
नानात्मपक्षे
nānātmapakṣe
|
नानात्मपक्षयोः
nānātmapakṣayoḥ
|
नानात्मपक्षेषु
nānātmapakṣeṣu
|