Sanskrit tools

Sanskrit declension


Declension of नानात्यय nānātyaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानात्ययः nānātyayaḥ
नानात्ययौ nānātyayau
नानात्ययाः nānātyayāḥ
Vocative नानात्यय nānātyaya
नानात्ययौ nānātyayau
नानात्ययाः nānātyayāḥ
Accusative नानात्ययम् nānātyayam
नानात्ययौ nānātyayau
नानात्ययान् nānātyayān
Instrumental नानात्ययेन nānātyayena
नानात्ययाभ्याम् nānātyayābhyām
नानात्ययैः nānātyayaiḥ
Dative नानात्ययाय nānātyayāya
नानात्ययाभ्याम् nānātyayābhyām
नानात्ययेभ्यः nānātyayebhyaḥ
Ablative नानात्ययात् nānātyayāt
नानात्ययाभ्याम् nānātyayābhyām
नानात्ययेभ्यः nānātyayebhyaḥ
Genitive नानात्ययस्य nānātyayasya
नानात्यययोः nānātyayayoḥ
नानात्ययानाम् nānātyayānām
Locative नानात्यये nānātyaye
नानात्यययोः nānātyayayoḥ
नानात्ययेषु nānātyayeṣu