Sanskrit tools

Sanskrit declension


Declension of नानात्यया nānātyayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानात्यया nānātyayā
नानात्यये nānātyaye
नानात्ययाः nānātyayāḥ
Vocative नानात्यये nānātyaye
नानात्यये nānātyaye
नानात्ययाः nānātyayāḥ
Accusative नानात्ययाम् nānātyayām
नानात्यये nānātyaye
नानात्ययाः nānātyayāḥ
Instrumental नानात्ययया nānātyayayā
नानात्ययाभ्याम् nānātyayābhyām
नानात्ययाभिः nānātyayābhiḥ
Dative नानात्ययायै nānātyayāyai
नानात्ययाभ्याम् nānātyayābhyām
नानात्ययाभ्यः nānātyayābhyaḥ
Ablative नानात्ययायाः nānātyayāyāḥ
नानात्ययाभ्याम् nānātyayābhyām
नानात्ययाभ्यः nānātyayābhyaḥ
Genitive नानात्ययायाः nānātyayāyāḥ
नानात्यययोः nānātyayayoḥ
नानात्ययानाम् nānātyayānām
Locative नानात्ययायाम् nānātyayāyām
नानात्यययोः nānātyayayoḥ
नानात्ययासु nānātyayāsu